No edit permissions for Español
Text 212
prabhura avaśiṣṭa pātra govinda tāṅre dilā
ānandita hañā raghunātha prasāda pāilā
prabhura—de Śrī Caitanya Mahāprabhu; avaśiṣṭa pātra—un plato de remanentes de comida; govinda—el sirviente personal del Señor; tāṅre—a él; dilā—ofreció; ānandita hañā—sintiéndose muy feliz; raghunātha—Raghunātha dāsa; prasāda pāilā—aceptó el prasādam.
Govinda le ofreció un plato con los remanentes de la comida de Śrī Caitanya Mahāprabhu, y Raghunātha dāsa, muy feliz, aceptó el prasādam.