No edit permissions for Español
Text 221
prabhure govinda kahe, — “raghunātha ‘prasāda’ nā laya
rātrye siṁha-dvāre khāḍā hañā māgi’ khāya”
prabhure—al Señor Śrī Caitanya Mahāprabhu; govinda kahe—Govinda dijo; raghunātha—Raghunātha dāsa Gosvāmī; prasāda nā laya—no toma prasādam; rātrye—por la noche; siṁha-dvāre—en la puerta Siṁha-dvāra; khāḍā hañā—esperando; māgi’—tras pedir; khāya—come.
Govinda dijo a Śrī Caitanya Mahāprabhu: «Raghunātha dāsa ha dejado de tomar prasādam aquí. Ahora va al Siṁha-dvāra a pedir limosna para comer».