No edit permissions for Español

Text 221

prabhure govinda kahe, — “raghunātha ‘prasāda’ nā laya
rātrye siṁha-dvāre khāḍā hañā māgi’ khāya”


prabhure—al Señor Śrī Caitanya Mahāprabhu; govinda kahe—Govinda dijo; raghunātha—Raghunātha dāsa Gosvāmī; prasāda nā laya—no toma prasādamrātrye—por la noche; siṁha-dvāre—en la puerta Siṁha-dvāra; khāḍā hañā—esperando; māgi’—tras pedir; khāya—come.


Govinda dijo a Śrī Caitanya Mahāprabhu: «Raghunātha dāsa ha dejado de tomar prasādam aquí. Ahora va al Siṁha-dvāra a pedir limosna para comer».

« Previous Next »