No edit permissions for Español

Text 252

svarūpera sthāne tāre kariyāchena samarpaṇa
prabhura bhakta-gaṇera teṅho haya prāṇa-sama


svarūpera sthāne—a Svarūpa Dāmodara; tāre—a él; kariyāchena samarpaṇa—el Señor Caitanya ha confiado; prabhura—de Śrī Caitanya Mahāprabhu; bhakta-gaṇera—de todos los devotos; teṅho—él; haya—es; prāṇa—la vida; sama—como.


«Śrī Caitanya Mahāprabhu le ha puesto bajo la tutela de Svarūpa Dāmodara. Para los devotos del Señor, Raghunātha dāsa es ahora como su vida misma.

« Previous Next »