No edit permissions for Español

Text 262

ei ta’ prastāve śrī-kavi-karṇapūra
raghunātha-mahimā granthe likhilā pracura


ei ta’ prastāve—en relación con esto; śrī kavi-karṇapūra—el poeta llamado Kavi-karṇapūra; raghunātha-mahimā—las glorias de Raghunātha dāsa; granthe—en su libro (Śrī Caitanya-candrodaya-nāṭaka); likhilā—escribió; pracura—mucho.


En su obra Śrī Caitanya-candrodaya-nāṭaka, el gran poeta Śrī Kavi-karṇapūra narra este episodio y escribe por extenso acerca de las gloriosas actividades de Raghunātha dāsa.

« Previous Next »