No edit permissions for Español

Text 317

sei bhāta raghunātha rātre ghare āni’
bhāta pākhāliyā phele ghare diyā bahu pāni


sei bhāta—ese arroz desechado; raghunātha—Raghunātha dāsa; rātre—de noche; ghare āni’—llevando a casa; bhāta—el arroz; pākhāliyā—lavando; phele—tira; ghare—en casa; diyā—poniendo; bahu pāni—con mucha agua.


De noche, Raghunātha dāsa recogía el arroz echado a perder, lo llevaba a casa y lo lavaba con agua en abundancia.

« Previous Next »