No edit permissions for Español

Text 319

eka-dina svarūpa tāhā karite dekhilā
hāsiyā tāhāra kichu māgiyā khāilā


eka-dina—un día; svarūpa—Dāmodara Gosvāmī; tāhā—eso; karite—hacer; dekhilā—vio; hāsiyā—sonriendo; tāhāra—de eso; kichu—un poco; māgiyā khāilā—pidió y comió.


Un día, Svarūpa Dāmodara vio lo que hacía Raghunātha dāsa. Sonriendo, le pidió un poco de aquel arroz y lo comió.

« Previous Next »