No edit permissions for Español

Text 6

rāmānandera kṛṣṇa-kathā, svarūpera gāna
viraha-vedanāya prabhura rākhaye parāṇa


rāmānandera—de Rāmānanda Rāya; kṛṣṇa-kathā—las conversaciones acerca del Señor Kṛṣṇa; svarūpera gāna—las canciones de Svarūpa Dāmodara; viraha-vedanāya—en el momento de sufrir la separación; prabhura—del Señor Śrī Caitanya Mahāprabhu; rākhaye—mantiene; parāṇa—la vida.


Cuando el Señor sentía la separación de Kṛṣṇa en toda su agudeza, solamente las palabras de Rāmānanda Rāya acerca de Kṛṣṇa y las dulces canciones de Svarūpa Dāmodara Le mantenían vivo.

« Previous Next »