No edit permissions for Español

Text 77

sakala-lokera ciḍā pūrṇa yabe ha-ila
dhyāne tabe prabhu mahāprabhure ānila


sakala-lokera—de todos; ciḍā—arroz partido; pūrṇa—llenos; yabe—cuando; ha-ila—hubo; dhyāne—en meditación; tabe—en ese momento; prabhu—el Señor Nityānanda Prabhu; mahāprabhure ānila—trajo a Śrī Caitanya Mahāprabhu.


Cuando se hubo servido arroz partido a todos, el Señor Nityānanda Prabhu, en meditación, trajo a Śrī Caitanya Mahāprabhu.

« Previous Next »