No edit permissions for Español

Texts 153-154

ei-mata bhaṭṭera katheka dina gela
śeṣe yadi prabhu tāre suprasanna haila

nimantraṇera dine paṇḍite bolāilā
svarūpa, jagadānanda, govinde pāṭhāilā


ei-mata—de ese modo; bhaṭṭera—de Vallabha Bhaṭṭa; katheka dina—unos días; gela—pasaron; śeṣe—por fin; yadi—cuando; prabhu—Śrī Caitanya Mahāprabhu; tāre—con él; su-prasanna haila—Se sintió muy complacido; nimantraṇera dine—el día de la invitación; paṇḍite bolāilā—llamó a Gadādhara Paṇḍita; svarūpa—Svarūpa Dāmodara; jagadānanda—Jagadānanda Paṇḍita; govinde—a Govinda; pāṭhāilā—Él envió.


Pasados unos días, Śrī Caitanya Mahāprabhu, por fin complacido con Vallabha Bhaṭṭa, aceptó su invitación. El Señor hizo llamar a Gadādhara Paṇḍita, y para ello envió a Svarūpa Dāmodara, Jagadānanda Paṇḍita y Govinda.

« Previous Next »