No edit permissions for Español

Text 159

eta bali’ paṇḍita prabhura sthāne āilā
rodana kariyā prabhura caraṇe paḍilā


eta bali’—tras decir esto; paṇḍita—Gadādhara Paṇḍita; prabhura sthāne—a Śrī Caitanya Mahāprabhu; āilā—fue; rodana kariyā—llorando; prabhura—de Śrī Caitanya Mahāprabhu; caraṇe—a los pies de loto; paḍilā—se postró.


Tras decir esto, Gadādhara Paṇḍita fue a ver a Śrī Caitanya Mahāprabhu y se postró llorando a los pies de loto del Señor.

« Previous Next »