No edit permissions for Español

Text 16

mahāprabhu kahe — “śuna, bhaṭṭa mahā-mati
māyāvādī sannyāsī āmi, nā jāni kṛṣṇa-bhakti


mahāprabhu kahe—Śrī Caitanya Mahāprabhu contestó; śuna—por favor, escucha; bhaṭṭa—Mi querido Vallabha Bhaṭṭa; mahā-mati—sabio erudito; māyāvādī—en la escuela māyāvādasannyāsīsannyāsīāmi—Yo; nā jāni—no sé; kṛṣṇa-bhakti—servicio devocional a Kṛṣṇa.


Śrī Caitanya Mahāprabhu contestó: «Mi querido Vallabha Bhaṭṭa, tú eres un sabio erudito. Por favor, escúchame. Yo soy un sannyāsī de la escuela māyāvāda. Por lo tanto, no tengo la menor posibilidad de saber qué es el kṛṣṇa-bhakti.

« Previous Next »