No edit permissions for Español

Text 163

paṇḍitera bhāva-mudrā kahana nā yāya
‘gadādhara-prāṇa-nātha’ nāma haila yāya


paṇḍitera—de Gadādhara Paṇḍita; bhāva-mudrā—las características y el amor extático; kahana nā yāya—no se pueden describir; gadādhara-prāṇa-nātha—el Señor de la vida de Gadādhara; nāma—nombre; haila—fue; yāya—va.


Nadie puede describir las características y el amor extático de Gadādhara Paṇḍita. Por eso, otro nombre de Śrī Caitanya Mahāprabhu es Gadādhara-prāṇanātha, «la vida misma de Gadādhara Paṇḍita».

« Previous Next »