No edit permissions for Español

Text 56

prabhura mukhe vaiṣṇavatā śuniyā sabāra
bhaṭṭera icchā haila tāṅ-sabāre dekhibāra


prabhura mukhe—de labios de Śrī Caitanya Mahāprabhu; vaiṣṇavatā—el nivel de vaiṣṇavismo; śuniyā sabāra—al escuchar de todos los devotos; bhaṭṭera—de Vallabha Bhaṭṭa; icchā—un deseo; haila—había; tāṅ-sabāre—a todos ellos; dekhibāra—de ver.


Al escuchar de labios de Śrī Caitanya Mahāprabhu acerca de la pureza del vaiṣṇavismo de todos aquellos devotos, Vallabha Bhaṭṭa inmediatamente deseó verles.

« Previous Next »