No edit permissions for Español

Text 69

mahā-prasāda vallabha-bhaṭṭa bahu ānāila
prabhu-saha sannyāsi-gaṇa bhojane vasila


mahā-prasāda—comida ofrecida a Śrī Jagannātha; vallabha-bhaṭṭa—Vallabha Bhaṭṭa; bahu—una gran cantidad; ānāila—había traído; prabhu-saha—con Śrī Caitanya Mahāprabhu; sannyāsi-gaṇa—todos los sannyāsīsbhojane vasila—se sentaron a tomar prasādam.


Vallabha Bhaṭṭa había traído una gran cantidad de mahā-prasādam ofrecido al Señor Jagannātha. De ese modo, todos los sannyāsīs se sentaron a comer con Śrī Caitanya Mahāprabhu.

« Previous Next »