No edit permissions for Español

Texts 73-74

advaita, nityānanda, haridāsa, vakreśvara
śrīvāsa, rāghava, paṇḍita-gadādhara

sāta jana sāta-ṭhāñi karena nartana
‘hari-bola’ bali’ prabhu karena bhramaṇa


advaita—Advaita Ācārya; nityānanda—el Señor Nityānanda; haridāsa—Ṭhākura Haridāsa; vakreśvara—Vakreśvara; śrīvāsa—Śrīvāsa Ṭhākura; rāghava—Rāghava; paṇḍita-gadādhara—Gadādhara Paṇḍita; sāta jana—siete personas; sāta-ṭhāñi—en los siete grupos; karena nartana—danzan; hari-bola bali’—diciendo «Haribol»; prabhu—Śrī Caitanya Mahāprabhu; karena bhramaṇa—va.


Siete devotos —Advaita, Nityānanda, Haridāsa Ṭhākura, Vakreśvara, Śrīvāsa Ṭhākura, Rāghava Paṇḍita y Gadādhara Paṇḍita— formaron siete grupos y comenzaron a danzar. Śrī Caitanya Mahāprabhu, cantando «¡Haribol!», iba de grupo en grupo.

« Previous Next »