No edit permissions for Español

Text 81

“bhāgavatera ṭīkā kichu kariyāchi likhana
āpane mahāprabhu yadi karena śravaṇa”


bhāgavatera—sobre el Śrīmad-Bhāgavatamṭīkā—comentario; kichu—algo; kariyāchi likhana—he escrito; āpane—Tú; mahāprabhu—Śrī Caitanya Mahāprabhu; yadi—si; karena śravaṇa—escucharías.


«He escrito un comentario al Śrīmad-Bhāgavatam —dijo—. ¿Tendría Su Señoría la bondad de escucharlo?»

« Previous Next »