No edit permissions for Español

Text 88

phalgu-prāya bhaṭṭera nāmādi saba-vyākhyā
sarvajña prabhu jāni’ tāre karena upekṣā


phalgu-prāya—generalmente inútiles; bhaṭṭera—de Vallabha Bhaṭṭa; nāma-ādi—el santo nombre y demás; saba—todas; vyākhyā—las explicaciones; sarva-jña—omnisciente; prabhu—Śrī Caitanya Mahāprabhu; jāni’—sabiendo; tāre—a él; karena upekṣā—no presta atención.


Siendo omnisciente, el Señor Śrī Caitanya Mahāprabhu podía entender que las explicaciones de Vallabha Bhaṭṭa acerca del nombre de Kṛṣṇa y del Śrīmad-Bhāgavatam eran inútiles. Por eso no mostró ningún interés.

« Previous Next »