No edit permissions for Español

Text 18

pūrve yabe mādhavendra karena antardhāna
rāmacandra-purī tabe āilā tāṅra sthāna


pūrve—en el pasado; yabe—cuando; mādhavendra—Mādhavendra Purī; karena antardhāna—estaba a punto de morir; rāmacandra-purī—Rāmacandra Purī; tabe—en ese momento; āilā—fue; tāṅra sthāna—a su morada.


En el pasado, Rāmacandra Purī había ido al lugar en que Mādhavendra Purī atravesaba la última fase de su vida.

« Previous Next »