No edit permissions for Español

Text 40

prabhura nimantraṇe lāge kauḍi cāri paṇa
kabhu kāśīśvara, govinda khāna tina jana


prabhura—a Śrī Caitanya Mahāprabhu; nimantraṇe—para una invitación; lāge—se precisa; kauḍi cāri paṇa—cuatro veces ochenta conchas pequeñas; kabhu kāśīśvara—a veces Kāśīśvara; govinda—el sirviente personal de Caitanya Mahāprabhu; khāna—comen; tina jana—tres personas.


Invitar a Śrī Caitanya Mahāprabhu costaba 320 kauḍis [conchas pequeñas]. Así se pagaba el almuerzo de tres personas, contando a Śrī Caitanya Mahāprabhu y, a veces, a Kāśīśvara y Govinda.

« Previous Next »