No edit permissions for Español

Text 5

jaya jaya śrīvāsādi yata bhakta-gaṇa
śrī-kṛṣṇa-caitanya prabhu — yāṅra prāṇa-dhana


jaya jaya—¡toda gloria!; śrīvāsa-ādi—con Śrīvāsa Ṭhākura a la cabeza; yata bhakta-gaṇa—a todos los devotos; śrī-kṛṣṇa-caitanya prabhu—Śrī Caitanya Mahāprabhu; yāṅra—de quienes; prāṇa-dhana—la vida misma.


¡Toda gloria a todos los devotos, con Śrīvāsa Ṭhākura a la cabeza! Śrī Kṛṣṇa Caitanya Mahāprabhu es su vida misma.

« Previous Next »