No edit permissions for Español

Text 7

hena-kāle rāmacandra-purī-gosāñi āilā
paramānanda-purīre āra prabhure mililā


hena-kāle—por aquel entonces; rāmacandra-purī-gosāñi—un sannyāsī llamado Rāmacandra Purī; āilā—vino; paramānanda-purīre—a Paramānanda Purī; āra—y; prabhure—a Śrī Caitanya Mahāprabhu; mililā—visitó.


Un sannyāsī llamado Rāmacandra Purī Gosāñi vino entonces a visitar a Paramānanda Purī y a Śrī Caitanya Mahāprabhu.

« Previous Next »