No edit permissions for Español

Text 129

rāmānanda-rāya ādi sabāi mililā
bhavānanda-rāya tabe balite lāgilā

rāmānanda-rāya ādi—Rāmānanda Rāya y los demás hermanos; sabāi—todos; mililā—fueron a ver; bhavānanda-rāya—Bhavānanda Rāya; tabe—entonces; balite lāgilā—comenzó a hablar.

De ese modo, Rāmānanda Rāya, todos sus hermanos y su padre fueron a ver a Śrī Caitanya Mahāprabhu. Bhavānanda Rāya habló entonces.

« Previous Next »