No edit permissions for Español

Text 113

śrī-raṅga-purī saha tāhāñi milana
rāma-dāsa viprera kaila duḥkha-vimocana

śrī-raṅga-purī—Śrī Raṅga Purī; saha—con; tāhāñi—allí; milana—encontrar; rāma-dāsa—de nombre Rāmadāsa; viprera—del brāhmaṇa; kaila—hizo; duḥkha-vimocana—liberación de todos los sufrimientos.

Śrī Caitanya Mahāprabhu Se encontró entonces con Śrī Raṅga Purī, y alivió de todos sus sufrimientos a un brāhmaṇa llamado Rāmadāsa.

« Previous Next »