No edit permissions for Español

Text 141

pathe sārvabhauma saha sabāra milana
sārvabhauma bhaṭṭācāryera kāśīte gamana

pathe—en el camino; sārvabhauma—Sārvabhauma Bhaṭṭācārya; saha—con; sabāra—de todos; milana—encuentro; sārvabhauma bhaṭṭācāryera—del devoto llamado Sārvabhauma Bhaṭṭācārya; kāśīte—a Vārāṇasī; gamana—ir.

Todos los devotos se encontraron en el camino con Sārvabhauma Bhaṭṭācārya, que se dirigía hacia Vārāṇasī.

« Previous Next »