No edit permissions for Español
Text 253
jagadānanda, bhagavān, govinda, kāśīśvara
paramānanda-purī, āra svarūpa-dāmodara
jagadānanda—Jagadānanda; bhagavān—Bhagavān; govinda—Govinda; kāśīśvara—Kāśīśvara; paramānanda-purī—Paramānanda Purī; āra svarūpa-dāmodara—y Svarūpa Dāmodara, Su secretario.
Con el Señor vivían también Jagadānanda, Bhagavān, Govinda, Kāśīśvara, Paramānanda Purī y Svarūpa Dāmodara.