No edit permissions for Português

VERSO 253

jagadānanda, bhagavān, govinda, kāśīśvara
paramānanda-purī, āra svarūpa-dāmodara

jagadānanda — chamado Jagadānanda; bhagavān — chamado Bhagavān; govinda — chamado Govinda; kāśīśvara — chamado Kāśīśvara; paramānanda-purī — chamado Paramānanda Purī; āra svarūpa-dāmodara — e Svarūpa Dāmodara, Seu secretário.

Jagadānanda, Bhagavān, Govinda, Kāśīśvara, Paramānanda Purī e Svarūpa Dāmodara eram outros devotos que também viviam com o Senhor.

« Previous Next »