No edit permissions for Español

Text 269

eka-dina śrīvāsādi yata bhakta-gaṇa
mahāprabhura guṇa gāñā karena kīrtana

eka-dina—un día; śrīvāsa-ādi—Śrīvāsa Ṭhākura y otros; yata—todos; bhakta-gaṇa—devotos; mahāprabhura—del Señor Caitanya Mahāprabhu; guṇa—cualidades; gāñā—describiendo; karena—hacen; kīrtana—canto.

Un día, Śrīvāsa Ṭhākura y todos los devotos estaban cantando las cualidades trascendentales de Śrī Caitanya Mahāprabhu.

« Previous Next »