No edit permissions for Español

Text 29

‘caitanya’ seva, ‘caitanya’ gāo, lao ‘caitanya’-nāma
‘caitanye’ ye bhakti kare, sei mora prāṇa

caitanya seva—servir a Śrī Caitanya Mahāprabhu; caitanya gāo—cantar acerca de Śrī Caitanya Mahāprabhu; lao—siempre tomar; caitanya-nāma—el nombre del Señor Caitanya Mahāprabhu; caitanye—al Señor Śrī Caitanya Mahāprabhu; ye—todo el que; bhakti—servicio devocional; kare—ofrece; sei—esa persona; mora—Mía; prāṇa—vida y alma.

Nityānanda Prabhu pidió a todos que sirviesen a Śrī Caitanya Mahāprabhu, cantasen Sus glorias y pronunciasen Su nombre. Nityānanda Prabhu proclamaba que la persona que ofreciera servicio devocional a Śrī Caitanya Mahāprabhu era para Él como Su misma vida.

« Previous Next »