No edit permissions for Español

Text 29

āra dina mahāprabhu bhaṭṭācāryera saṅge
jagannātha daraśana kaila mahā-raṅge

āra dina—al día siguiente; mahāprabhu—Śrī Caitanya Mahāprabhu; bhaṭṭācāryera saṅge—con Sārvabhauma Bhaṭṭācārya; jagannātha—del Señor Jagannātha; daraśana—visitar el templo; kaila—hizo; mahā-raṅge—con gran entusiasmo.

Śrī Caitanya Mahāprabhu llegó al día siguiente y, lleno de entusiasmo, fue con Sārvabhauma Bhaṭṭācārya a ver el templo del Señor Jagannātha.

« Previous Next »