No edit permissions for Español

Text 31

darśana kari’ mahāprabhu calilā bāhire
bhaṭṭācārya ānila tāṅre kāśī-miśra-ghare

darśana kari—tras ver al Señor Jagannātha; mahāprabhu—Śrī Caitanya Mahāprabhu; calilā—partió; bāhire—fuera; bhaṭṭācārya—Sārvabhauma Bhaṭṭācārya; ānila—llevó; tāṅre—a Él; kāśī-miśra-ghare—a la casa de Kāśī Miśra.

Después de ver al Señor Jagannātha, Śrī Caitanya Mahāprabhu salió del templo. El Bhaṭṭācārya Le llevó a la casa de Kāśī Miśra.

« Previous Next »