No edit permissions for Español

Text 69

advaita-śrīvāsādi yata bhakta-gaṇa
sabei āsibe śuni’ prabhura āgamana

advaita—Advaita Prabhu; śrīvāsa-ādi—y todos los devotos, como Śrīvāsa; yata—todos; bhakta-gaṇa—devotos; sabei—todos; āsibe—vendrán; śuni—al escuchar; prabhura—de Śrī Caitanya Mahāprabhu; āgamana—la llegada.

«Cuando reciban la noticia de la llegada de Śrī Caitanya Mahāprabhu, devotos como Advaita y Śrīvāsa, vendrán a verle, sin duda alguna.

« Previous Next »