No edit permissions for Español

Text 90

mukunda, narahari, raghunandana khaṇḍa haite
ācāryera ṭhāñi āilā nīlācala yāite

mukunda—Mukunda; narahari—Narahari; raghunandana—Raghunandana; khaṇḍa haite—del lugar llamado Khaṇḍa; ācāryera ṭhāñi—a Advaita Ācārya; āilā—vinieron; nīlācala yāite—para ir a Nīlācala (Jagannātha Purī).

También Mukunda, Narahari, Raghunandana y los demás devotos de Khaṇḍa fueron a casa de Advaita Ācārya para acompañarle a Jagannātha Purī.

« Previous Next »