No edit permissions for Español

Text 95

satvare āsiyā teṅha mililā prabhure
prabhura ānanda haila pāñā tāṅhāre

satvare—muy pronto; āsiyā—llegando; teṅha—él; mililā—encontró; prabhure—a Śrī Caitanya Mahāprabhu; prabhura—de Śrī Caitanya Mahāprabhu; ānanda—felicidad; haila—había; pāñā—al obtener; tāṅhāre—a él.

Paramānanda Purī no tardó en llegar a la morada de Śrī Caitanya Mahāprabhu. El Señor estaba muy feliz de verle.

« Previous Next »