No edit permissions for Español

Text 106

bhaṭṭa kahe, — ei ta’ svābhāvika prema-rīta
mahāprabhu milibāre utkaṇṭhita cita

bhaṭṭa kahe—el Bhaṭṭācārya contestó; ei ta’—eso es; svābhāvika—espontánea; prema-rīta—atracción del amor; mahāprabhu—Śrī Caitanya Mahāprabhu; milibāre—para ver; utkaṇṭhita—deseosa; cita—la mente.

Sārvabhauma Bhaṭṭācārya contestó: «Eso es amor espontáneo. Todos los devotos están muy deseosos de ver a Śrī Caitanya Mahāprabhu».

« Previous Next »