No edit permissions for Español

Text 226

bahu-kṣaṇa nṛtya kari’ prabhu sthira hailā
cāri mahāntere tabe nācite ājñā dilā

bahu-kṣaṇa—durante mucho tiempo; nṛtya kari’—tras danzar; prabhu—Śrī Caitanya Mahāprabhu; sthira hailā—Se detuvo; cāri mahāntere—a cuatro grandes personalidades; tabe—entonces; nācite—danzar; ājñā dilā—ordenó.

Tras danzar durante mucho tiempo, Śrī Caitanya Mahāprabhu Se detuvo y ordenó a cuatro grandes personalidades que danzasen.

« Previous Next »