No edit permissions for Español

Text 229

madhye rahi’ mahāprabhu karena daraśana
tāhāṅ eka aiśvarya tāṅra ha-ila prakaṭana

madhye rahi’—manteniéndose en medio; mahāprabhu—Śrī Caitanya Mahāprabhu; karena daraśana—mira sobre; tāhāṅ—allí; eka—uno; aiśvarya—milagro; tāṅra—de Él; ha-ila—fue; prakaṭana—manifestado.

Mientras danzaban de este modo, Śrī Caitanya Mahāprabhu, que les miraba, realizó un milagro.

« Previous Next »