No edit permissions for Español

Text 53

tathāpi kahiye āmi eka upāya
ei upāya kara’ prabhu dekhibe yāhāya

tathāpi—aun así; kahiye—digo; āmi—yo; eka upāya—una manera; ei upāya—esa manera; kara’—trata de adoptar; prabhu—al Señor Śrī Caitanya Mahāprabhu; dekhibe—tú verás; yāhāya—de ese modo.

Sārvabhauma Bhaṭṭācārya sugirió entonces: «Hay una manera de que Le veas directamente.

« Previous Next »