No edit permissions for Español

Text 65

sārvabhauma nīlācale āilā prabhu lañā
prabhu āilā, — rājā-ṭhāñi kahilena giyā

sārvabhauma—Sārvabhauma Bhaṭṭācārya; nīlācale—a Jagannātha Purī; āilā—fue; prabhu—Śrī Caitanya Mahāprabhu; lañā—llevando; prabhu—Śrī Caitanya Mahāprabhu; āilā—llegó; rājā-ṭhāñi—al rey; kahilena—dijo; giyā—después de ir.

De ese modo, Sārvabhauma Bhaṭṭācārya llevó al Señor Caitanya de regreso a Jagannātha Purī. Acto seguido fue a ver al rey Pratāparudra y le informó de la llegada del Señor.

« Previous Next »