No edit permissions for Español

Text 129

punaḥ āsi’ prabhu pāya karila vinaya
‘ajña-aparādha’ kṣamā karite yuyāya

punaḥ āsi’—tras regresar de nuevo; prabhu pāya—a los pies de loto del Señor; karila vinaya—hizo una petición; ajña-aparādha—ofensa de persona inocente; kṣamā karite—ser perdonada; yuyāya—merece.

Entrando de nuevo al templo, Svarūpa Dāmodara Gosvāmī pidió a Śrī Caitanya Mahāprabhu que perdonase a aquella persona inocente.

« Previous Next »