No edit permissions for Español

Text 151

tabe mahāprabhu kṣaṇeka viśrāma kariyā
snāna karibāre gelā bhakta-gaṇa lañā

tabe—a continuación; mahāprabhu—Śrī Caitanya Mahāprabhu; kṣaṇeka—durante algún tiempo; viśrāma kariyā—descansar; snāna karibāre—para bañarse; gelā—fue; bhakta-gaṇa lañā—llevando a todos los devotos.

Después de descansar, Śrī Caitanya Mahāprabhu y los devotos fueron a bañarse.

« Previous Next »