No edit permissions for Español

Text 153

udyāne vasilā prabhu bhakta-gaṇa lañā
tabe vāṇīnātha āilā mahā-prasāda lañā

udyāne—en el jardín; vasilā—Se sentó; prabhu—Śrī Caitanya Mahāprabhu; bhakta-gaṇa lañā—con los devotos; tabe—en ese momento; vāṇīnātha—Vāṇīnātha Rāya; āilā—vino; mahā-prasādam lañā—con mahā-prasādam de todo tipo.

En el jardín, Śrī Caitanya Mahāprabhu Se sentó con los demás devotos. Entonces vino Vāṇīnātha Rāya con mahā-prasādam de todo tipo.

« Previous Next »