No edit permissions for Español

Text 158

prabhu-ājñā pāñā vaise āpane sārvabhauma
piṇḍāra upare prabhu vaise lañā bhakta-gaṇa

prabhu-ājñā—la orden del Señor; pāñā—recibiendo; vaise—se sienta; āpane—personalmente; sārvabhauma—Sārvabhauma Bhaṭṭācārya; piṇḍāra upare—en plataformas elevadas; prabhu—Śrī Caitanya Mahāprabhu; vaise—Se sienta; lañā—junto con; bhakta-gaṇa—todos los devotos.

Con permiso del Señor, Sārvabhauma Bhaṭṭācārya se sentó. Śrī Caitanya Mahāprabhu y todos Sus devotos Se sentaron en asientos de madera altos.

« Previous Next »