No edit permissions for Español

Text 169

jagadānanda beḍāya pariveśana karite
prabhura pāte bhāla-dravya dena ācambite

jagadānanda—Jagadānanda; beḍāya—camina; pariveśana—reparto de prasā-dam; karite—para hacer; prabhura pāte—en el plato de Śrī Caitanya Mahāprabhu; bhāla-dravya—la mejor comida; dena—pone; ācambite—de improviso.

Jagadānanda fue a servir prasādam, y de improviso sirvió todos los manjares más suculentos en el plato de Śrī Caitanya Mahāprabhu.

« Previous Next »