No edit permissions for Español

Text 171

punarapi sei dravya kare nirīkṣaṇa
tāṅra bhaye prabhu kichu karena bhakṣaṇa

punarapi—de nuevo; sei dravya—esa misma cosa; kare nirīkṣaṇa—mira atentamente; tāṅra bhaye—por temor de Jagadānanda; prabhu—Śrī Caitanya Mahāprabhu; kichu—algo; karena—hace; bhakṣaṇa—comer.

Una vez servida la comida, Śrī Caitanya Mahāprabhu la miró durante algún tiempo. Por temor de Jagadānanda, finalmente comió algo.

« Previous Next »