No edit permissions for Español

Text 177

sārvabhaume prabhu vasāñāchena vāma-pāśe
dui bhaktera sneha dekhi’ sārvabhauma hāse

sārvabhaume—a Sārvabhauma Bhaṭṭācārya; prabhu—el Señor; vasāñāchena—hizo sentarse; vāma-pāśe—a Su izquierda; dui bhaktera—de los dos devotos; sneha—el afecto; dekhi’—al ver; sārvabhauma—Sārvabhauma Bhaṭṭācārya; hāse—sonríe.

El Señor invitó a Sārvabhauma Bhaṭṭācārya a sentarse a Su izquierda; al ver el comportamiento de Svarūpa Dāmodara y Jagadānanda, Sārvabhauma sonreía.

« Previous Next »