No edit permissions for Español

Text 39

rāmānanda rāya yabe ‘dakṣiṇa’ haite āilā
prabhu-saṅge rahite rājāke nivedilā

rāmānanda rāya—Rāmānanda Rāya; yabe—cuando; dakṣiṇa—el sur de la India; haite—de; āilā—regresó; prabhu-saṅge—con el Señor Śrī Caitanya Mahāprabhu; rahite—quedarse; rājāke—al rey; nivedilā—pidió.

De regreso del sur de la India, tras ejercer allí sus funciones, Rāmānanda Rāya pidió al rey que le permitiera quedarse con Śrī Caitanya Mahāprabhu.

« Previous Next »