No edit permissions for Español

Text 70

ācāryādi bhakta kare prabhure nimantraṇa
tāhāṅ tāhāṅ bhikṣā kare lañā bhakta-gaṇa

ācārya-ādi—comenzando con Advaita Ācārya; bhakta—devotos; kare—hacen; prabhure—a Śrī Caitanya Mahāprabhu; nimantraṇa—invitación; tāhāṅ tāhāṅ—aquí y allí; bhikṣā kare—almuerza; lañā—llevando; bhakta-gaṇa—a todos los devotos.

Algunos de los devotos más importantes, como Advaita Ācārya, solían invitar a Śrī Caitanya Mahāprabhu a comer en Su casa. El Señor aceptaba esas invitaciones acompañado de Sus devotos.

« Previous Next »