No edit permissions for Español

Text 164

svarūpera indriye prabhura nijendriya-gaṇa
āviṣṭa hañā kare gāna-āsvādana

svarūpera—de Svarūpa Dāmodara; indriye—en los sentidos; prabhura—de Śrī Caitanya Mahāprabhu; nija-indriya-gaṇa—propios sentidos; āviṣṭa hañā—estando plenamente absorto; kare—hace; gāna—el canto; āsvādana—saborear.

Los sentidos del Señor Śrī Caitanya Mahāprabhu y los sentidos de Svarūpa eran idénticos. Por esa razón, Caitanya Mahāprabhu solía quedar completamente absorto en saborear el canto de Svarūpa Dāmodara.

« Previous Next »