No edit permissions for Español

Text 183

āveśete nityānanda nā hailā sāvadhāne
kāśīśvara-govinda āchilā anya-sthāne

āveśete—en gran éxtasis; nityānanda—Nityānanda Prabhu; nā—no; hailā—fue; sāvadhāne—cuidadoso; kāśīśvara—Kāśīśvara; govinda—Govinda; āchilā—estaban; anya-sthāne—en otro lugar.

Ni el Señor Nityānanda Prabhu, ni Kāśīśvara ni Govinda atendieron al Señor Caitanya Mahāprabhu cuando cayó. Nityānanda estaba absorto en un gran éxtasis, y Kāśīśvara y Govinda no estaban allí.

« Previous Next »